Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोड्य (Samskrit Shabdroop - मोड्य)

मोड्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोड्यम्मोड्येमोड्यानि
द्वितीया (to)मोड्यम्मोड्येमोड्यानि
तृतीया (by/with/through)मोड्येनमोड्याभ्याम्मोड्यैः
चतुर्थी (to/for)मोड्यायमोड्याभ्याम्मोड्येभ्यः
पञ्चमी (from)मोड्यात् / मोड्याद्मोड्याभ्याम्मोड्येभ्यः
षष्ठी (of/'s)मोड्यस्यमोड्ययोःमोड्यानाम्
सप्तमी (in/on/at/among)मोड्येमोड्ययोःमोड्येषु
सम्बोधनम् (O!)हे मोड्य !हे मोड्ये !हे मोड्यानि !