संस्कृत शब्दरूप - मोड्य (Samskrit Shabdroop - मोड्य)

मोड्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोड्यम्

मोड्ये

मोड्यानि

द्वितीया

मोड्यम्

मोड्ये

मोड्यानि

तृतीया

मोड्येन

मोड्याभ्याम्

मोड्यैः

चतुर्थी

मोड्याय

मोड्याभ्याम्

मोड्येभ्यः

पञ्चमी

मोड्यात् / मोड्याद्

मोड्याभ्याम्

मोड्येभ्यः

षष्ठी

मोड्यस्य

मोड्ययोः

मोड्यानाम्

सप्तमी

मोड्ये

मोड्ययोः

मोड्येषु

सम्बोधनम्

हे मोड्य !

हे मोड्ये !

हे मोड्यानि !