संस्कृत शब्दरूप - मोणितव्य (Samskrit Shabdroop - मोणितव्य)
मोणितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोणितव्यम् | मोणितव्ये | मोणितव्यानि |
द्वितीया (to) | मोणितव्यम् | मोणितव्ये | मोणितव्यानि |
तृतीया (by/with/through) | मोणितव्येन | मोणितव्याभ्याम् | मोणितव्यैः |
चतुर्थी (to/for) | मोणितव्याय | मोणितव्याभ्याम् | मोणितव्येभ्यः |
पञ्चमी (from) | मोणितव्यात् / मोणितव्याद् | मोणितव्याभ्याम् | मोणितव्येभ्यः |
षष्ठी (of/'s) | मोणितव्यस्य | मोणितव्ययोः | मोणितव्यानाम् |
सप्तमी (in/on/at/among) | मोणितव्ये | मोणितव्ययोः | मोणितव्येषु |
सम्बोधनम् (O!) | हे मोणितव्य ! | हे मोणितव्ये ! | हे मोणितव्यानि ! |