Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोणितव्य (Samskrit Shabdroop - मोणितव्य)

मोणितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोणितव्यम्मोणितव्येमोणितव्यानि
द्वितीया (to)मोणितव्यम्मोणितव्येमोणितव्यानि
तृतीया (by/with/through)मोणितव्येनमोणितव्याभ्याम्मोणितव्यैः
चतुर्थी (to/for)मोणितव्यायमोणितव्याभ्याम्मोणितव्येभ्यः
पञ्चमी (from)मोणितव्यात् / मोणितव्याद्मोणितव्याभ्याम्मोणितव्येभ्यः
षष्ठी (of/'s)मोणितव्यस्यमोणितव्ययोःमोणितव्यानाम्
सप्तमी (in/on/at/among)मोणितव्येमोणितव्ययोःमोणितव्येषु
सम्बोधनम् (O!)हे मोणितव्य !हे मोणितव्ये !हे मोणितव्यानि !