संस्कृत शब्दरूप - मोणितव्य (Samskrit Shabdroop - मोणितव्य)

मोणितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोणितव्यम्

मोणितव्ये

मोणितव्यानि

द्वितीया

मोणितव्यम्

मोणितव्ये

मोणितव्यानि

तृतीया

मोणितव्येन

मोणितव्याभ्याम्

मोणितव्यैः

चतुर्थी

मोणितव्याय

मोणितव्याभ्याम्

मोणितव्येभ्यः

पञ्चमी

मोणितव्यात् / मोणितव्याद्

मोणितव्याभ्याम्

मोणितव्येभ्यः

षष्ठी

मोणितव्यस्य

मोणितव्ययोः

मोणितव्यानाम्

सप्तमी

मोणितव्ये

मोणितव्ययोः

मोणितव्येषु

सम्बोधनम्

हे मोणितव्य !

हे मोणितव्ये !

हे मोणितव्यानि !