संस्कृत शब्दरूप - मोणनीय (Samskrit Shabdroop - मोणनीय)
मोणनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोणनीयम् | मोणनीये | मोणनीयानि |
द्वितीया (to) | मोणनीयम् | मोणनीये | मोणनीयानि |
तृतीया (by/with/through) | मोणनीयेन | मोणनीयाभ्याम् | मोणनीयैः |
चतुर्थी (to/for) | मोणनीयाय | मोणनीयाभ्याम् | मोणनीयेभ्यः |
पञ्चमी (from) | मोणनीयात् / मोणनीयाद् | मोणनीयाभ्याम् | मोणनीयेभ्यः |
षष्ठी (of/'s) | मोणनीयस्य | मोणनीययोः | मोणनीयानाम् |
सप्तमी (in/on/at/among) | मोणनीये | मोणनीययोः | मोणनीयेषु |
सम्बोधनम् (O!) | हे मोणनीय ! | हे मोणनीये ! | हे मोणनीयानि ! |