Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोणनीय (Samskrit Shabdroop - मोणनीय)

मोणनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोणनीयम्मोणनीयेमोणनीयानि
द्वितीया (to)मोणनीयम्मोणनीयेमोणनीयानि
तृतीया (by/with/through)मोणनीयेनमोणनीयाभ्याम्मोणनीयैः
चतुर्थी (to/for)मोणनीयायमोणनीयाभ्याम्मोणनीयेभ्यः
पञ्चमी (from)मोणनीयात् / मोणनीयाद्मोणनीयाभ्याम्मोणनीयेभ्यः
षष्ठी (of/'s)मोणनीयस्यमोणनीययोःमोणनीयानाम्
सप्तमी (in/on/at/among)मोणनीयेमोणनीययोःमोणनीयेषु
सम्बोधनम् (O!)हे मोणनीय !हे मोणनीये !हे मोणनीयानि !