Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोणन (Samskrit Shabdroop - मोणन)

मोणन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोणनम्मोणनेमोणनानि
द्वितीया (to)मोणनम्मोणनेमोणनानि
तृतीया (by/with/through)मोणनेनमोणनाभ्याम्मोणनैः
चतुर्थी (to/for)मोणनायमोणनाभ्याम्मोणनेभ्यः
पञ्चमी (from)मोणनात् / मोणनाद्मोणनाभ्याम्मोणनेभ्यः
षष्ठी (of/'s)मोणनस्यमोणनयोःमोणनानाम्
सप्तमी (in/on/at/among)मोणनेमोणनयोःमोणनेषु
सम्बोधनम् (O!)हे मोणन !हे मोणने !हे मोणनानि !