संस्कृत शब्दरूप - मोणन (Samskrit Shabdroop - मोणन)

मोणन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोणनम्

मोणने

मोणनानि

द्वितीया

मोणनम्

मोणने

मोणनानि

तृतीया

मोणनेन

मोणनाभ्याम्

मोणनैः

चतुर्थी

मोणनाय

मोणनाभ्याम्

मोणनेभ्यः

पञ्चमी

मोणनात् / मोणनाद्

मोणनाभ्याम्

मोणनेभ्यः

षष्ठी

मोणनस्य

मोणनयोः

मोणनानाम्

सप्तमी

मोणने

मोणनयोः

मोणनेषु

सम्बोधनम्

हे मोणन !

हे मोणने !

हे मोणनानि !