संस्कृत शब्दरूप - मोणक (Samskrit Shabdroop - मोणक)

मोणक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोणकम्

मोणके

मोणकानि

द्वितीया

मोणकम्

मोणके

मोणकानि

तृतीया

मोणकेन

मोणकाभ्याम्

मोणकैः

चतुर्थी

मोणकाय

मोणकाभ्याम्

मोणकेभ्यः

पञ्चमी

मोणकात् / मोणकाद्

मोणकाभ्याम्

मोणकेभ्यः

षष्ठी

मोणकस्य

मोणकयोः

मोणकानाम्

सप्तमी

मोणके

मोणकयोः

मोणकेषु

सम्बोधनम्

हे मोणक !

हे मोणके !

हे मोणकानि !