संस्कृत शब्दरूप - मोढव्य (Samskrit Shabdroop - मोढव्य)

मोढव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोढव्यम्

मोढव्ये

मोढव्यानि

द्वितीया

मोढव्यम्

मोढव्ये

मोढव्यानि

तृतीया

मोढव्येन

मोढव्याभ्याम्

मोढव्यैः

चतुर्थी

मोढव्याय

मोढव्याभ्याम्

मोढव्येभ्यः

पञ्चमी

मोढव्यात् / मोढव्याद्

मोढव्याभ्याम्

मोढव्येभ्यः

षष्ठी

मोढव्यस्य

मोढव्ययोः

मोढव्यानाम्

सप्तमी

मोढव्ये

मोढव्ययोः

मोढव्येषु

सम्बोधनम्

हे मोढव्य !

हे मोढव्ये !

हे मोढव्यानि !