Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्य (Samskrit Shabdroop - मोक्य)

मोक्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्यम्मोक्येमोक्यानि
द्वितीया (to)मोक्यम्मोक्येमोक्यानि
तृतीया (by/with/through)मोक्येनमोक्याभ्याम्मोक्यैः
चतुर्थी (to/for)मोक्यायमोक्याभ्याम्मोक्येभ्यः
पञ्चमी (from)मोक्यात् / मोक्याद्मोक्याभ्याम्मोक्येभ्यः
षष्ठी (of/'s)मोक्यस्यमोक्ययोःमोक्यानाम्
सप्तमी (in/on/at/among)मोक्येमोक्ययोःमोक्येषु
सम्बोधनम् (O!)हे मोक्य !हे मोक्ये !हे मोक्यानि !