संस्कृत शब्दरूप - मोक्य (Samskrit Shabdroop - मोक्य)

मोक्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्यम्

मोक्ये

मोक्यानि

द्वितीया

मोक्यम्

मोक्ये

मोक्यानि

तृतीया

मोक्येन

मोक्याभ्याम्

मोक्यैः

चतुर्थी

मोक्याय

मोक्याभ्याम्

मोक्येभ्यः

पञ्चमी

मोक्यात् / मोक्याद्

मोक्याभ्याम्

मोक्येभ्यः

षष्ठी

मोक्यस्य

मोक्ययोः

मोक्यानाम्

सप्तमी

मोक्ये

मोक्ययोः

मोक्येषु

सम्बोधनम्

हे मोक्य !

हे मोक्ये !

हे मोक्यानि !