Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्ष (Samskrit Shabdroop - मोक्ष)

मोक्ष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षम्मोक्षेमोक्षाणि
द्वितीया (to)मोक्षम्मोक्षेमोक्षाणि
तृतीया (by/with/through)मोक्षेणमोक्षाभ्याम्मोक्षैः
चतुर्थी (to/for)मोक्षायमोक्षाभ्याम्मोक्षेभ्यः
पञ्चमी (from)मोक्षात् / मोक्षाद्मोक्षाभ्याम्मोक्षेभ्यः
षष्ठी (of/'s)मोक्षस्यमोक्षयोःमोक्षाणाम्
सप्तमी (in/on/at/among)मोक्षेमोक्षयोःमोक्षेषु
सम्बोधनम् (O!)हे मोक्ष !हे मोक्षे !हे मोक्षाणि !