पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मोक्ष (Samskrit Shabdroop - मोक्ष)

मोक्ष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षम्मोक्षेमोक्षाणि
द्वितीयामोक्षम्मोक्षेमोक्षाणि
तृतीयामोक्षेणमोक्षाभ्याम्मोक्षैः
चतुर्थीमोक्षायमोक्षाभ्याम्मोक्षेभ्यः
पञ्चमीमोक्षात् / मोक्षाद्मोक्षाभ्याम्मोक्षेभ्यः
षष्ठीमोक्षस्यमोक्षयोःमोक्षाणाम्
सप्तमीमोक्षेमोक्षयोःमोक्षेषु
सम्बोधनम्हे मोक्ष !हे मोक्षे !हे मोक्षाणि !