संस्कृत शब्दरूप - मोक्ष (Samskrit Shabdroop - मोक्ष)

मोक्ष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षम्

मोक्षे

मोक्षाणि

द्वितीया

मोक्षम्

मोक्षे

मोक्षाणि

तृतीया

मोक्षेण

मोक्षाभ्याम्

मोक्षैः

चतुर्थी

मोक्षाय

मोक्षाभ्याम्

मोक्षेभ्यः

पञ्चमी

मोक्षात् / मोक्षाद्

मोक्षाभ्याम्

मोक्षेभ्यः

षष्ठी

मोक्षस्य

मोक्षयोः

मोक्षाणाम्

सप्तमी

मोक्षे

मोक्षयोः

मोक्षेषु

सम्बोधनम्

हे मोक्ष !

हे मोक्षे !

हे मोक्षाणि !