संस्कृत शब्दरूप - मोक्तव्य (Samskrit Shabdroop - मोक्तव्य)

मोक्तव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्तव्यम्

मोक्तव्ये

मोक्तव्यानि

द्वितीया

मोक्तव्यम्

मोक्तव्ये

मोक्तव्यानि

तृतीया

मोक्तव्येन

मोक्तव्याभ्याम्

मोक्तव्यैः

चतुर्थी

मोक्तव्याय

मोक्तव्याभ्याम्

मोक्तव्येभ्यः

पञ्चमी

मोक्तव्यात् / मोक्तव्याद्

मोक्तव्याभ्याम्

मोक्तव्येभ्यः

षष्ठी

मोक्तव्यस्य

मोक्तव्ययोः

मोक्तव्यानाम्

सप्तमी

मोक्तव्ये

मोक्तव्ययोः

मोक्तव्येषु

सम्बोधनम्

हे मोक्तव्य !

हे मोक्तव्ये !

हे मोक्तव्यानि !