अद्य​ बुधवासरः।
🕟 ०४:४६:३८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मैथुन (Samskrit Shabdroop - मैथुन)

मैथुन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामैथुनम्मैथुनेमैथुनानि
द्वितीया (to)मैथुनम्मैथुनेमैथुनानि
तृतीया (by/with/through)मैथुनेनमैथुनाभ्याम्मैथुनैः
चतुर्थी (to/for)मैथुनायमैथुनाभ्याम्मैथुनेभ्यः
पञ्चमी (from)मैथुनात् / मैथुनाद्मैथुनाभ्याम्मैथुनेभ्यः
षष्ठी (of/'s)मैथुनस्यमैथुनयोःमैथुनानाम्
सप्तमी (in/on/at/among)मैथुनेमैथुनयोःमैथुनेषु
सम्बोधनम् (O!)हे मैथुन !हे मैथुने !हे मैथुनानि !