संस्कृत शब्दरूप - मोक्ष्य (Samskrit Shabdroop - मोक्ष्य)

मोक्ष्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्ष्यम्

मोक्ष्ये

मोक्ष्याणि

द्वितीया

मोक्ष्यम्

मोक्ष्ये

मोक्ष्याणि

तृतीया

मोक्ष्येण

मोक्ष्याभ्याम्

मोक्ष्यैः

चतुर्थी

मोक्ष्याय

मोक्ष्याभ्याम्

मोक्ष्येभ्यः

पञ्चमी

मोक्ष्यात् / मोक्ष्याद्

मोक्ष्याभ्याम्

मोक्ष्येभ्यः

षष्ठी

मोक्ष्यस्य

मोक्ष्ययोः

मोक्ष्याणाम्

सप्तमी

मोक्ष्ये

मोक्ष्ययोः

मोक्ष्येषु

सम्बोधनम्

हे मोक्ष्य !

हे मोक्ष्ये !

हे मोक्ष्याणि !