Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्ष्य (Samskrit Shabdroop - मोक्ष्य)

मोक्ष्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्ष्यम्मोक्ष्येमोक्ष्याणि
द्वितीया (to)मोक्ष्यम्मोक्ष्येमोक्ष्याणि
तृतीया (by/with/through)मोक्ष्येणमोक्ष्याभ्याम्मोक्ष्यैः
चतुर्थी (to/for)मोक्ष्यायमोक्ष्याभ्याम्मोक्ष्येभ्यः
पञ्चमी (from)मोक्ष्यात् / मोक्ष्याद्मोक्ष्याभ्याम्मोक्ष्येभ्यः
षष्ठी (of/'s)मोक्ष्यस्यमोक्ष्ययोःमोक्ष्याणाम्
सप्तमी (in/on/at/among)मोक्ष्येमोक्ष्ययोःमोक्ष्येषु
सम्बोधनम् (O!)हे मोक्ष्य !हे मोक्ष्ये !हे मोक्ष्याणि !