Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्षित (Samskrit Shabdroop - मोक्षित)

मोक्षित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षितम्मोक्षितेमोक्षितानि
द्वितीया (to)मोक्षितम्मोक्षितेमोक्षितानि
तृतीया (by/with/through)मोक्षितेनमोक्षिताभ्याम्मोक्षितैः
चतुर्थी (to/for)मोक्षितायमोक्षिताभ्याम्मोक्षितेभ्यः
पञ्चमी (from)मोक्षितात् / मोक्षिताद्मोक्षिताभ्याम्मोक्षितेभ्यः
षष्ठी (of/'s)मोक्षितस्यमोक्षितयोःमोक्षितानाम्
सप्तमी (in/on/at/among)मोक्षितेमोक्षितयोःमोक्षितेषु
सम्बोधनम् (O!)हे मोक्षित !हे मोक्षिते !हे मोक्षितानि !