संस्कृत शब्दरूप - मोक्षित (Samskrit Shabdroop - मोक्षित)

मोक्षित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षितम्

मोक्षिते

मोक्षितानि

द्वितीया

मोक्षितम्

मोक्षिते

मोक्षितानि

तृतीया

मोक्षितेन

मोक्षिताभ्याम्

मोक्षितैः

चतुर्थी

मोक्षिताय

मोक्षिताभ्याम्

मोक्षितेभ्यः

पञ्चमी

मोक्षितात् / मोक्षिताद्

मोक्षिताभ्याम्

मोक्षितेभ्यः

षष्ठी

मोक्षितस्य

मोक्षितयोः

मोक्षितानाम्

सप्तमी

मोक्षिते

मोक्षितयोः

मोक्षितेषु

सम्बोधनम्

हे मोक्षित !

हे मोक्षिते !

हे मोक्षितानि !