संस्कृत शब्दरूप - मोग्धव्य (Samskrit Shabdroop - मोग्धव्य)

मोग्धव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोग्धव्यम्

मोग्धव्ये

मोग्धव्यानि

द्वितीया

मोग्धव्यम्

मोग्धव्ये

मोग्धव्यानि

तृतीया

मोग्धव्येन

मोग्धव्याभ्याम्

मोग्धव्यैः

चतुर्थी

मोग्धव्याय

मोग्धव्याभ्याम्

मोग्धव्येभ्यः

पञ्चमी

मोग्धव्यात् / मोग्धव्याद्

मोग्धव्याभ्याम्

मोग्धव्येभ्यः

षष्ठी

मोग्धव्यस्य

मोग्धव्ययोः

मोग्धव्यानाम्

सप्तमी

मोग्धव्ये

मोग्धव्ययोः

मोग्धव्येषु

सम्बोधनम्

हे मोग्धव्य !

हे मोग्धव्ये !

हे मोग्धव्यानि !