Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोग्धव्य (Samskrit Shabdroop - मोग्धव्य)

मोग्धव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोग्धव्यम्मोग्धव्येमोग्धव्यानि
द्वितीया (to)मोग्धव्यम्मोग्धव्येमोग्धव्यानि
तृतीया (by/with/through)मोग्धव्येनमोग्धव्याभ्याम्मोग्धव्यैः
चतुर्थी (to/for)मोग्धव्यायमोग्धव्याभ्याम्मोग्धव्येभ्यः
पञ्चमी (from)मोग्धव्यात् / मोग्धव्याद्मोग्धव्याभ्याम्मोग्धव्येभ्यः
षष्ठी (of/'s)मोग्धव्यस्यमोग्धव्ययोःमोग्धव्यानाम्
सप्तमी (in/on/at/among)मोग्धव्येमोग्धव्ययोःमोग्धव्येषु
सम्बोधनम् (O!)हे मोग्धव्य !हे मोग्धव्ये !हे मोग्धव्यानि !