संस्कृत शब्दरूप - मोक्षसाधन (Samskrit Shabdroop - मोक्षसाधन)

मोक्षसाधन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षसाधनम्

मोक्षसाधने

मोक्षसाधनानि

द्वितीया

मोक्षसाधनम्

मोक्षसाधने

मोक्षसाधनानि

तृतीया

मोक्षसाधनेन

मोक्षसाधनाभ्याम्

मोक्षसाधनैः

चतुर्थी

मोक्षसाधनाय

मोक्षसाधनाभ्याम्

मोक्षसाधनेभ्यः

पञ्चमी

मोक्षसाधनात् / मोक्षसाधनाद्

मोक्षसाधनाभ्याम्

मोक्षसाधनेभ्यः

षष्ठी

मोक्षसाधनस्य

मोक्षसाधनयोः

मोक्षसाधनानाम्

सप्तमी

मोक्षसाधने

मोक्षसाधनयोः

मोक्षसाधनेषु

सम्बोधनम्

हे मोक्षसाधन !

हे मोक्षसाधने !

हे मोक्षसाधनानि !