Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्षसाधन (Samskrit Shabdroop - मोक्षसाधन)

मोक्षसाधन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षसाधनम्मोक्षसाधनेमोक्षसाधनानि
द्वितीया (to)मोक्षसाधनम्मोक्षसाधनेमोक्षसाधनानि
तृतीया (by/with/through)मोक्षसाधनेनमोक्षसाधनाभ्याम्मोक्षसाधनैः
चतुर्थी (to/for)मोक्षसाधनायमोक्षसाधनाभ्याम्मोक्षसाधनेभ्यः
पञ्चमी (from)मोक्षसाधनात् / मोक्षसाधनाद्मोक्षसाधनाभ्याम्मोक्षसाधनेभ्यः
षष्ठी (of/'s)मोक्षसाधनस्यमोक्षसाधनयोःमोक्षसाधनानाम्
सप्तमी (in/on/at/among)मोक्षसाधनेमोक्षसाधनयोःमोक्षसाधनेषु
सम्बोधनम् (O!)हे मोक्षसाधन !हे मोक्षसाधने !हे मोक्षसाधनानि !