Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्षयितव्य (Samskrit Shabdroop - मोक्षयितव्य)

मोक्षयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षयितव्यम्मोक्षयितव्येमोक्षयितव्यानि
द्वितीया (to)मोक्षयितव्यम्मोक्षयितव्येमोक्षयितव्यानि
तृतीया (by/with/through)मोक्षयितव्येनमोक्षयितव्याभ्याम्मोक्षयितव्यैः
चतुर्थी (to/for)मोक्षयितव्यायमोक्षयितव्याभ्याम्मोक्षयितव्येभ्यः
पञ्चमी (from)मोक्षयितव्यात् / मोक्षयितव्याद्मोक्षयितव्याभ्याम्मोक्षयितव्येभ्यः
षष्ठी (of/'s)मोक्षयितव्यस्यमोक्षयितव्ययोःमोक्षयितव्यानाम्
सप्तमी (in/on/at/among)मोक्षयितव्येमोक्षयितव्ययोःमोक्षयितव्येषु
सम्बोधनम् (O!)हे मोक्षयितव्य !हे मोक्षयितव्ये !हे मोक्षयितव्यानि !