संस्कृत शब्दरूप - मोक्षयितव्य (Samskrit Shabdroop - मोक्षयितव्य)

मोक्षयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षयितव्यम्

मोक्षयितव्ये

मोक्षयितव्यानि

द्वितीया

मोक्षयितव्यम्

मोक्षयितव्ये

मोक्षयितव्यानि

तृतीया

मोक्षयितव्येन

मोक्षयितव्याभ्याम्

मोक्षयितव्यैः

चतुर्थी

मोक्षयितव्याय

मोक्षयितव्याभ्याम्

मोक्षयितव्येभ्यः

पञ्चमी

मोक्षयितव्यात् / मोक्षयितव्याद्

मोक्षयितव्याभ्याम्

मोक्षयितव्येभ्यः

षष्ठी

मोक्षयितव्यस्य

मोक्षयितव्ययोः

मोक्षयितव्यानाम्

सप्तमी

मोक्षयितव्ये

मोक्षयितव्ययोः

मोक्षयितव्येषु

सम्बोधनम्

हे मोक्षयितव्य !

हे मोक्षयितव्ये !

हे मोक्षयितव्यानि !