संस्कृत शब्दरूप - मोक्षणीय (Samskrit Shabdroop - मोक्षणीय)

मोक्षणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षणीयम्

मोक्षणीये

मोक्षणीयानि

द्वितीया

मोक्षणीयम्

मोक्षणीये

मोक्षणीयानि

तृतीया

मोक्षणीयेन

मोक्षणीयाभ्याम्

मोक्षणीयैः

चतुर्थी

मोक्षणीयाय

मोक्षणीयाभ्याम्

मोक्षणीयेभ्यः

पञ्चमी

मोक्षणीयात् / मोक्षणीयाद्

मोक्षणीयाभ्याम्

मोक्षणीयेभ्यः

षष्ठी

मोक्षणीयस्य

मोक्षणीययोः

मोक्षणीयानाम्

सप्तमी

मोक्षणीये

मोक्षणीययोः

मोक्षणीयेषु

सम्बोधनम्

हे मोक्षणीय !

हे मोक्षणीये !

हे मोक्षणीयानि !