Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्षद (Samskrit Shabdroop - मोक्षद)

मोक्षद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षदम्मोक्षदेमोक्षदानि
द्वितीया (to)मोक्षदम्मोक्षदेमोक्षदानि
तृतीया (by/with/through)मोक्षदेनमोक्षदाभ्याम्मोक्षदैः
चतुर्थी (to/for)मोक्षदायमोक्षदाभ्याम्मोक्षदेभ्यः
पञ्चमी (from)मोक्षदात् / मोक्षदाद्मोक्षदाभ्याम्मोक्षदेभ्यः
षष्ठी (of/'s)मोक्षदस्यमोक्षदयोःमोक्षदानाम्
सप्तमी (in/on/at/among)मोक्षदेमोक्षदयोःमोक्षदेषु
सम्बोधनम् (O!)हे मोक्षद !हे मोक्षदे !हे मोक्षदानि !