संस्कृत शब्दरूप - मोक्षद (Samskrit Shabdroop - मोक्षद)

मोक्षद

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षदम्

मोक्षदे

मोक्षदानि

द्वितीया

मोक्षदम्

मोक्षदे

मोक्षदानि

तृतीया

मोक्षदेन

मोक्षदाभ्याम्

मोक्षदैः

चतुर्थी

मोक्षदाय

मोक्षदाभ्याम्

मोक्षदेभ्यः

पञ्चमी

मोक्षदात् / मोक्षदाद्

मोक्षदाभ्याम्

मोक्षदेभ्यः

षष्ठी

मोक्षदस्य

मोक्षदयोः

मोक्षदानाम्

सप्तमी

मोक्षदे

मोक्षदयोः

मोक्षदेषु

सम्बोधनम्

हे मोक्षद !

हे मोक्षदे !

हे मोक्षदानि !