notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - मोक्षण (Samskrit Shabdroop - मोक्षण)

मोक्षण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षणम्मोक्षणेमोक्षणानि
द्वितीया (to)मोक्षणम्मोक्षणेमोक्षणानि
तृतीया (by/with/through)मोक्षणेनमोक्षणाभ्याम्मोक्षणैः
चतुर्थी (to/for)मोक्षणायमोक्षणाभ्याम्मोक्षणेभ्यः
पञ्चमी (from)मोक्षणात् / मोक्षणाद्मोक्षणाभ्याम्मोक्षणेभ्यः
षष्ठी (of/'s)मोक्षणस्यमोक्षणयोःमोक्षणानाम्
सप्तमी (in/on/at/among)मोक्षणेमोक्षणयोःमोक्षणेषु
सम्बोधनम् (O!)हे मोक्षण !हे मोक्षणे !हे मोक्षणानि !