संस्कृत शब्दरूप - मोक्षण (Samskrit Shabdroop - मोक्षण)

मोक्षण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षणम्

मोक्षणे

मोक्षणानि

द्वितीया

मोक्षणम्

मोक्षणे

मोक्षणानि

तृतीया

मोक्षणेन

मोक्षणाभ्याम्

मोक्षणैः

चतुर्थी

मोक्षणाय

मोक्षणाभ्याम्

मोक्षणेभ्यः

पञ्चमी

मोक्षणात् / मोक्षणाद्

मोक्षणाभ्याम्

मोक्षणेभ्यः

षष्ठी

मोक्षणस्य

मोक्षणयोः

मोक्षणानाम्

सप्तमी

मोक्षणे

मोक्षणयोः

मोक्षणेषु

सम्बोधनम्

हे मोक्षण !

हे मोक्षणे !

हे मोक्षणानि !