संस्कृत शब्दरूप - मोक्षक (Samskrit Shabdroop - मोक्षक)

मोक्षक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोक्षकम्

मोक्षके

मोक्षकाणि

द्वितीया

मोक्षकम्

मोक्षके

मोक्षकाणि

तृतीया

मोक्षकेण

मोक्षकाभ्याम्

मोक्षकैः

चतुर्थी

मोक्षकाय

मोक्षकाभ्याम्

मोक्षकेभ्यः

पञ्चमी

मोक्षकात् / मोक्षकाद्

मोक्षकाभ्याम्

मोक्षकेभ्यः

षष्ठी

मोक्षकस्य

मोक्षकयोः

मोक्षकाणाम्

सप्तमी

मोक्षके

मोक्षकयोः

मोक्षकेषु

सम्बोधनम्

हे मोक्षक !

हे मोक्षके !

हे मोक्षकाणि !