Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोक्षक (Samskrit Shabdroop - मोक्षक)

मोक्षक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोक्षकम्मोक्षकेमोक्षकाणि
द्वितीया (to)मोक्षकम्मोक्षकेमोक्षकाणि
तृतीया (by/with/through)मोक्षकेणमोक्षकाभ्याम्मोक्षकैः
चतुर्थी (to/for)मोक्षकायमोक्षकाभ्याम्मोक्षकेभ्यः
पञ्चमी (from)मोक्षकात् / मोक्षकाद्मोक्षकाभ्याम्मोक्षकेभ्यः
षष्ठी (of/'s)मोक्षकस्यमोक्षकयोःमोक्षकाणाम्
सप्तमी (in/on/at/among)मोक्षकेमोक्षकयोःमोक्षकेषु
सम्बोधनम् (O!)हे मोक्षक !हे मोक्षके !हे मोक्षकाणि !