संस्कृत शब्दरूप - मोजितव्य (Samskrit Shabdroop - मोजितव्य)

मोजितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोजितव्यम्

मोजितव्ये

मोजितव्यानि

द्वितीया

मोजितव्यम्

मोजितव्ये

मोजितव्यानि

तृतीया

मोजितव्येन

मोजितव्याभ्याम्

मोजितव्यैः

चतुर्थी

मोजितव्याय

मोजितव्याभ्याम्

मोजितव्येभ्यः

पञ्चमी

मोजितव्यात् / मोजितव्याद्

मोजितव्याभ्याम्

मोजितव्येभ्यः

षष्ठी

मोजितव्यस्य

मोजितव्ययोः

मोजितव्यानाम्

सप्तमी

मोजितव्ये

मोजितव्ययोः

मोजितव्येषु

सम्बोधनम्

हे मोजितव्य !

हे मोजितव्ये !

हे मोजितव्यानि !