Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोजितव्य (Samskrit Shabdroop - मोजितव्य)

मोजितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोजितव्यम्मोजितव्येमोजितव्यानि
द्वितीया (to)मोजितव्यम्मोजितव्येमोजितव्यानि
तृतीया (by/with/through)मोजितव्येनमोजितव्याभ्याम्मोजितव्यैः
चतुर्थी (to/for)मोजितव्यायमोजितव्याभ्याम्मोजितव्येभ्यः
पञ्चमी (from)मोजितव्यात् / मोजितव्याद्मोजितव्याभ्याम्मोजितव्येभ्यः
षष्ठी (of/'s)मोजितव्यस्यमोजितव्ययोःमोजितव्यानाम्
सप्तमी (in/on/at/among)मोजितव्येमोजितव्ययोःमोजितव्येषु
सम्बोधनम् (O!)हे मोजितव्य !हे मोजितव्ये !हे मोजितव्यानि !