संस्कृत शब्दरूप - मोजितव्य (Samskrit Shabdroop - मोजितव्य)
मोजितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोजितव्यम् | मोजितव्ये | मोजितव्यानि |
द्वितीया (to) | मोजितव्यम् | मोजितव्ये | मोजितव्यानि |
तृतीया (by/with/through) | मोजितव्येन | मोजितव्याभ्याम् | मोजितव्यैः |
चतुर्थी (to/for) | मोजितव्याय | मोजितव्याभ्याम् | मोजितव्येभ्यः |
पञ्चमी (from) | मोजितव्यात् / मोजितव्याद् | मोजितव्याभ्याम् | मोजितव्येभ्यः |
षष्ठी (of/'s) | मोजितव्यस्य | मोजितव्ययोः | मोजितव्यानाम् |
सप्तमी (in/on/at/among) | मोजितव्ये | मोजितव्ययोः | मोजितव्येषु |
सम्बोधनम् (O!) | हे मोजितव्य ! | हे मोजितव्ये ! | हे मोजितव्यानि ! |