संस्कृत शब्दरूप - मोजित (Samskrit Shabdroop - मोजित)

मोजित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोजितम्

मोजिते

मोजितानि

द्वितीया

मोजितम्

मोजिते

मोजितानि

तृतीया

मोजितेन

मोजिताभ्याम्

मोजितैः

चतुर्थी

मोजिताय

मोजिताभ्याम्

मोजितेभ्यः

पञ्चमी

मोजितात् / मोजिताद्

मोजिताभ्याम्

मोजितेभ्यः

षष्ठी

मोजितस्य

मोजितयोः

मोजितानाम्

सप्तमी

मोजिते

मोजितयोः

मोजितेषु

सम्बोधनम्

हे मोजित !

हे मोजिते !

हे मोजितानि !