Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोजित (Samskrit Shabdroop - मोजित)

मोजित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोजितम्मोजितेमोजितानि
द्वितीया (to)मोजितम्मोजितेमोजितानि
तृतीया (by/with/through)मोजितेनमोजिताभ्याम्मोजितैः
चतुर्थी (to/for)मोजितायमोजिताभ्याम्मोजितेभ्यः
पञ्चमी (from)मोजितात् / मोजिताद्मोजिताभ्याम्मोजितेभ्यः
षष्ठी (of/'s)मोजितस्यमोजितयोःमोजितानाम्
सप्तमी (in/on/at/among)मोजितेमोजितयोःमोजितेषु
सम्बोधनम् (O!)हे मोजित !हे मोजिते !हे मोजितानि !