संस्कृत शब्दरूप - मोजनीय (Samskrit Shabdroop - मोजनीय)

मोजनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोजनीयम्

मोजनीये

मोजनीयानि

द्वितीया

मोजनीयम्

मोजनीये

मोजनीयानि

तृतीया

मोजनीयेन

मोजनीयाभ्याम्

मोजनीयैः

चतुर्थी

मोजनीयाय

मोजनीयाभ्याम्

मोजनीयेभ्यः

पञ्चमी

मोजनीयात् / मोजनीयाद्

मोजनीयाभ्याम्

मोजनीयेभ्यः

षष्ठी

मोजनीयस्य

मोजनीययोः

मोजनीयानाम्

सप्तमी

मोजनीये

मोजनीययोः

मोजनीयेषु

सम्बोधनम्

हे मोजनीय !

हे मोजनीये !

हे मोजनीयानि !