Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोजनीय (Samskrit Shabdroop - मोजनीय)

मोजनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोजनीयम्मोजनीयेमोजनीयानि
द्वितीया (to)मोजनीयम्मोजनीयेमोजनीयानि
तृतीया (by/with/through)मोजनीयेनमोजनीयाभ्याम्मोजनीयैः
चतुर्थी (to/for)मोजनीयायमोजनीयाभ्याम्मोजनीयेभ्यः
पञ्चमी (from)मोजनीयात् / मोजनीयाद्मोजनीयाभ्याम्मोजनीयेभ्यः
षष्ठी (of/'s)मोजनीयस्यमोजनीययोःमोजनीयानाम्
सप्तमी (in/on/at/among)मोजनीयेमोजनीययोःमोजनीयेषु
सम्बोधनम् (O!)हे मोजनीय !हे मोजनीये !हे मोजनीयानि !