Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोजन (Samskrit Shabdroop - मोजन)

मोजन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोजनम्मोजनेमोजनानि
द्वितीया (to)मोजनम्मोजनेमोजनानि
तृतीया (by/with/through)मोजनेनमोजनाभ्याम्मोजनैः
चतुर्थी (to/for)मोजनायमोजनाभ्याम्मोजनेभ्यः
पञ्चमी (from)मोजनात् / मोजनाद्मोजनाभ्याम्मोजनेभ्यः
षष्ठी (of/'s)मोजनस्यमोजनयोःमोजनानाम्
सप्तमी (in/on/at/among)मोजनेमोजनयोःमोजनेषु
सम्बोधनम् (O!)हे मोजन !हे मोजने !हे मोजनानि !