संस्कृत शब्दरूप - मोजक (Samskrit Shabdroop - मोजक)

मोजक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोजकम्

मोजके

मोजकानि

द्वितीया

मोजकम्

मोजके

मोजकानि

तृतीया

मोजकेन

मोजकाभ्याम्

मोजकैः

चतुर्थी

मोजकाय

मोजकाभ्याम्

मोजकेभ्यः

पञ्चमी

मोजकात् / मोजकाद्

मोजकाभ्याम्

मोजकेभ्यः

षष्ठी

मोजकस्य

मोजकयोः

मोजकानाम्

सप्तमी

मोजके

मोजकयोः

मोजकेषु

सम्बोधनम्

हे मोजक !

हे मोजके !

हे मोजकानि !