Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोच्य (Samskrit Shabdroop - मोच्य)

मोच्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोच्यम्मोच्येमोच्यानि
द्वितीया (to)मोच्यम्मोच्येमोच्यानि
तृतीया (by/with/through)मोच्येनमोच्याभ्याम्मोच्यैः
चतुर्थी (to/for)मोच्यायमोच्याभ्याम्मोच्येभ्यः
पञ्चमी (from)मोच्यात् / मोच्याद्मोच्याभ्याम्मोच्येभ्यः
षष्ठी (of/'s)मोच्यस्यमोच्ययोःमोच्यानाम्
सप्तमी (in/on/at/among)मोच्येमोच्ययोःमोच्येषु
सम्बोधनम् (O!)हे मोच्य !हे मोच्ये !हे मोच्यानि !