संस्कृत शब्दरूप - मोच्य (Samskrit Shabdroop - मोच्य)

मोच्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोच्यम्

मोच्ये

मोच्यानि

द्वितीया

मोच्यम्

मोच्ये

मोच्यानि

तृतीया

मोच्येन

मोच्याभ्याम्

मोच्यैः

चतुर्थी

मोच्याय

मोच्याभ्याम्

मोच्येभ्यः

पञ्चमी

मोच्यात् / मोच्याद्

मोच्याभ्याम्

मोच्येभ्यः

षष्ठी

मोच्यस्य

मोच्ययोः

मोच्यानाम्

सप्तमी

मोच्ये

मोच्ययोः

मोच्येषु

सम्बोधनम्

हे मोच्य !

हे मोच्ये !

हे मोच्यानि !