संस्कृत शब्दरूप - मोह्य (Samskrit Shabdroop - मोह्य)

मोह्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोह्यम्

मोह्ये

मोह्यानि

द्वितीया

मोह्यम्

मोह्ये

मोह्यानि

तृतीया

मोह्येन

मोह्याभ्याम्

मोह्यैः

चतुर्थी

मोह्याय

मोह्याभ्याम्

मोह्येभ्यः

पञ्चमी

मोह्यात् / मोह्याद्

मोह्याभ्याम्

मोह्येभ्यः

षष्ठी

मोह्यस्य

मोह्ययोः

मोह्यानाम्

सप्तमी

मोह्ये

मोह्ययोः

मोह्येषु

सम्बोधनम्

हे मोह्य !

हे मोह्ये !

हे मोह्यानि !