Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोह्य (Samskrit Shabdroop - मोह्य)

मोह्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोह्यम्मोह्येमोह्यानि
द्वितीया (to)मोह्यम्मोह्येमोह्यानि
तृतीया (by/with/through)मोह्येनमोह्याभ्याम्मोह्यैः
चतुर्थी (to/for)मोह्यायमोह्याभ्याम्मोह्येभ्यः
पञ्चमी (from)मोह्यात् / मोह्याद्मोह्याभ्याम्मोह्येभ्यः
षष्ठी (of/'s)मोह्यस्यमोह्ययोःमोह्यानाम्
सप्तमी (in/on/at/among)मोह्येमोह्ययोःमोह्येषु
सम्बोधनम् (O!)हे मोह्य !हे मोह्ये !हे मोह्यानि !