संस्कृत शब्दरूप - मोहितव्य (Samskrit Shabdroop - मोहितव्य)

मोहितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोहितव्यम्

मोहितव्ये

मोहितव्यानि

द्वितीया

मोहितव्यम्

मोहितव्ये

मोहितव्यानि

तृतीया

मोहितव्येन

मोहितव्याभ्याम्

मोहितव्यैः

चतुर्थी

मोहितव्याय

मोहितव्याभ्याम्

मोहितव्येभ्यः

पञ्चमी

मोहितव्यात् / मोहितव्याद्

मोहितव्याभ्याम्

मोहितव्येभ्यः

षष्ठी

मोहितव्यस्य

मोहितव्ययोः

मोहितव्यानाम्

सप्तमी

मोहितव्ये

मोहितव्ययोः

मोहितव्येषु

सम्बोधनम्

हे मोहितव्य !

हे मोहितव्ये !

हे मोहितव्यानि !