Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोहितव्य (Samskrit Shabdroop - मोहितव्य)

मोहितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोहितव्यम्मोहितव्येमोहितव्यानि
द्वितीया (to)मोहितव्यम्मोहितव्येमोहितव्यानि
तृतीया (by/with/through)मोहितव्येनमोहितव्याभ्याम्मोहितव्यैः
चतुर्थी (to/for)मोहितव्यायमोहितव्याभ्याम्मोहितव्येभ्यः
पञ्चमी (from)मोहितव्यात् / मोहितव्याद्मोहितव्याभ्याम्मोहितव्येभ्यः
षष्ठी (of/'s)मोहितव्यस्यमोहितव्ययोःमोहितव्यानाम्
सप्तमी (in/on/at/among)मोहितव्येमोहितव्ययोःमोहितव्येषु
सम्बोधनम् (O!)हे मोहितव्य !हे मोहितव्ये !हे मोहितव्यानि !