संस्कृत शब्दरूप - मोहितव्य (Samskrit Shabdroop - मोहितव्य)
मोहितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोहितव्यम् | मोहितव्ये | मोहितव्यानि |
द्वितीया (to) | मोहितव्यम् | मोहितव्ये | मोहितव्यानि |
तृतीया (by/with/through) | मोहितव्येन | मोहितव्याभ्याम् | मोहितव्यैः |
चतुर्थी (to/for) | मोहितव्याय | मोहितव्याभ्याम् | मोहितव्येभ्यः |
पञ्चमी (from) | मोहितव्यात् / मोहितव्याद् | मोहितव्याभ्याम् | मोहितव्येभ्यः |
षष्ठी (of/'s) | मोहितव्यस्य | मोहितव्ययोः | मोहितव्यानाम् |
सप्तमी (in/on/at/among) | मोहितव्ये | मोहितव्ययोः | मोहितव्येषु |
सम्बोधनम् (O!) | हे मोहितव्य ! | हे मोहितव्ये ! | हे मोहितव्यानि ! |