संस्कृत शब्दरूप - मौदकिक (Samskrit Shabdroop - मौदकिक)

मौदकिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौदकिकम्

मौदकिके

मौदकिकानि

द्वितीया

मौदकिकम्

मौदकिके

मौदकिकानि

तृतीया

मौदकिकेन

मौदकिकाभ्याम्

मौदकिकैः

चतुर्थी

मौदकिकाय

मौदकिकाभ्याम्

मौदकिकेभ्यः

पञ्चमी

मौदकिकात् / मौदकिकाद्

मौदकिकाभ्याम्

मौदकिकेभ्यः

षष्ठी

मौदकिकस्य

मौदकिकयोः

मौदकिकानाम्

सप्तमी

मौदकिके

मौदकिकयोः

मौदकिकेषु

सम्बोधनम्

हे मौदकिक !

हे मौदकिके !

हे मौदकिकानि !