Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोहित (Samskrit Shabdroop - मोहित)

मोहित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोहितम्मोहितेमोहितानि
द्वितीया (to)मोहितम्मोहितेमोहितानि
तृतीया (by/with/through)मोहितेनमोहिताभ्याम्मोहितैः
चतुर्थी (to/for)मोहितायमोहिताभ्याम्मोहितेभ्यः
पञ्चमी (from)मोहितात् / मोहिताद्मोहिताभ्याम्मोहितेभ्यः
षष्ठी (of/'s)मोहितस्यमोहितयोःमोहितानाम्
सप्तमी (in/on/at/among)मोहितेमोहितयोःमोहितेषु
सम्बोधनम् (O!)हे मोहित !हे मोहिते !हे मोहितानि !