संस्कृत शब्दरूप - मोहित (Samskrit Shabdroop - मोहित)

मोहित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोहितम्

मोहिते

मोहितानि

द्वितीया

मोहितम्

मोहिते

मोहितानि

तृतीया

मोहितेन

मोहिताभ्याम्

मोहितैः

चतुर्थी

मोहिताय

मोहिताभ्याम्

मोहितेभ्यः

पञ्चमी

मोहितात् / मोहिताद्

मोहिताभ्याम्

मोहितेभ्यः

षष्ठी

मोहितस्य

मोहितयोः

मोहितानाम्

सप्तमी

मोहिते

मोहितयोः

मोहितेषु

सम्बोधनम्

हे मोहित !

हे मोहिते !

हे मोहितानि !