Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोहनीय (Samskrit Shabdroop - मोहनीय)

मोहनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोहनीयम्मोहनीयेमोहनीयानि
द्वितीया (to)मोहनीयम्मोहनीयेमोहनीयानि
तृतीया (by/with/through)मोहनीयेनमोहनीयाभ्याम्मोहनीयैः
चतुर्थी (to/for)मोहनीयायमोहनीयाभ्याम्मोहनीयेभ्यः
पञ्चमी (from)मोहनीयात् / मोहनीयाद्मोहनीयाभ्याम्मोहनीयेभ्यः
षष्ठी (of/'s)मोहनीयस्यमोहनीययोःमोहनीयानाम्
सप्तमी (in/on/at/among)मोहनीयेमोहनीययोःमोहनीयेषु
सम्बोधनम् (O!)हे मोहनीय !हे मोहनीये !हे मोहनीयानि !