संस्कृत शब्दरूप - मोहनीय (Samskrit Shabdroop - मोहनीय)

मोहनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोहनीयम्

मोहनीये

मोहनीयानि

द्वितीया

मोहनीयम्

मोहनीये

मोहनीयानि

तृतीया

मोहनीयेन

मोहनीयाभ्याम्

मोहनीयैः

चतुर्थी

मोहनीयाय

मोहनीयाभ्याम्

मोहनीयेभ्यः

पञ्चमी

मोहनीयात् / मोहनीयाद्

मोहनीयाभ्याम्

मोहनीयेभ्यः

षष्ठी

मोहनीयस्य

मोहनीययोः

मोहनीयानाम्

सप्तमी

मोहनीये

मोहनीययोः

मोहनीयेषु

सम्बोधनम्

हे मोहनीय !

हे मोहनीये !

हे मोहनीयानि !