Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोहन (Samskrit Shabdroop - मोहन)

मोहन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोहनम्मोहनेमोहनानि
द्वितीया (to)मोहनम्मोहनेमोहनानि
तृतीया (by/with/through)मोहनेनमोहनाभ्याम्मोहनैः
चतुर्थी (to/for)मोहनायमोहनाभ्याम्मोहनेभ्यः
पञ्चमी (from)मोहनात् / मोहनाद्मोहनाभ्याम्मोहनेभ्यः
षष्ठी (of/'s)मोहनस्यमोहनयोःमोहनानाम्
सप्तमी (in/on/at/among)मोहनेमोहनयोःमोहनेषु
सम्बोधनम् (O!)हे मोहन !हे मोहने !हे मोहनानि !