संस्कृत शब्दरूप - मोहन (Samskrit Shabdroop - मोहन)

मोहन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोहनम्

मोहने

मोहनानि

द्वितीया

मोहनम्

मोहने

मोहनानि

तृतीया

मोहनेन

मोहनाभ्याम्

मोहनैः

चतुर्थी

मोहनाय

मोहनाभ्याम्

मोहनेभ्यः

पञ्चमी

मोहनात् / मोहनाद्

मोहनाभ्याम्

मोहनेभ्यः

षष्ठी

मोहनस्य

मोहनयोः

मोहनानाम्

सप्तमी

मोहने

मोहनयोः

मोहनेषु

सम्बोधनम्

हे मोहन !

हे मोहने !

हे मोहनानि !