संस्कृत शब्दरूप - मोच (Samskrit Shabdroop - मोच)

मोच

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोचम्

मोचे

मोचानि

द्वितीया

मोचम्

मोचे

मोचानि

तृतीया

मोचेन

मोचाभ्याम्

मोचैः

चतुर्थी

मोचाय

मोचाभ्याम्

मोचेभ्यः

पञ्चमी

मोचात् / मोचाद्

मोचाभ्याम्

मोचेभ्यः

षष्ठी

मोचस्य

मोचयोः

मोचानाम्

सप्तमी

मोचे

मोचयोः

मोचेषु

सम्बोधनम्

हे मोच !

हे मोचे !

हे मोचानि !