Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोच (Samskrit Shabdroop - मोच)

मोच

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोचम्मोचेमोचानि
द्वितीया (to)मोचम्मोचेमोचानि
तृतीया (by/with/through)मोचेनमोचाभ्याम्मोचैः
चतुर्थी (to/for)मोचायमोचाभ्याम्मोचेभ्यः
पञ्चमी (from)मोचात् / मोचाद्मोचाभ्याम्मोचेभ्यः
षष्ठी (of/'s)मोचस्यमोचयोःमोचानाम्
सप्तमी (in/on/at/among)मोचेमोचयोःमोचेषु
सम्बोधनम् (O!)हे मोच !हे मोचे !हे मोचानि !