Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोडितव्य (Samskrit Shabdroop - मोडितव्य)

मोडितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोडितव्यम्मोडितव्येमोडितव्यानि
द्वितीया (to)मोडितव्यम्मोडितव्येमोडितव्यानि
तृतीया (by/with/through)मोडितव्येनमोडितव्याभ्याम्मोडितव्यैः
चतुर्थी (to/for)मोडितव्यायमोडितव्याभ्याम्मोडितव्येभ्यः
पञ्चमी (from)मोडितव्यात् / मोडितव्याद्मोडितव्याभ्याम्मोडितव्येभ्यः
षष्ठी (of/'s)मोडितव्यस्यमोडितव्ययोःमोडितव्यानाम्
सप्तमी (in/on/at/among)मोडितव्येमोडितव्ययोःमोडितव्येषु
सम्बोधनम् (O!)हे मोडितव्य !हे मोडितव्ये !हे मोडितव्यानि !