संस्कृत शब्दरूप - मोडितव्य (Samskrit Shabdroop - मोडितव्य)

मोडितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोडितव्यम्

मोडितव्ये

मोडितव्यानि

द्वितीया

मोडितव्यम्

मोडितव्ये

मोडितव्यानि

तृतीया

मोडितव्येन

मोडितव्याभ्याम्

मोडितव्यैः

चतुर्थी

मोडितव्याय

मोडितव्याभ्याम्

मोडितव्येभ्यः

पञ्चमी

मोडितव्यात् / मोडितव्याद्

मोडितव्याभ्याम्

मोडितव्येभ्यः

षष्ठी

मोडितव्यस्य

मोडितव्ययोः

मोडितव्यानाम्

सप्तमी

मोडितव्ये

मोडितव्ययोः

मोडितव्येषु

सम्बोधनम्

हे मोडितव्य !

हे मोडितव्ये !

हे मोडितव्यानि !