संस्कृत शब्दरूप - मोडितव्य (Samskrit Shabdroop - मोडितव्य)
मोडितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोडितव्यम् | मोडितव्ये | मोडितव्यानि |
द्वितीया (to) | मोडितव्यम् | मोडितव्ये | मोडितव्यानि |
तृतीया (by/with/through) | मोडितव्येन | मोडितव्याभ्याम् | मोडितव्यैः |
चतुर्थी (to/for) | मोडितव्याय | मोडितव्याभ्याम् | मोडितव्येभ्यः |
पञ्चमी (from) | मोडितव्यात् / मोडितव्याद् | मोडितव्याभ्याम् | मोडितव्येभ्यः |
षष्ठी (of/'s) | मोडितव्यस्य | मोडितव्ययोः | मोडितव्यानाम् |
सप्तमी (in/on/at/among) | मोडितव्ये | मोडितव्ययोः | मोडितव्येषु |
सम्बोधनम् (O!) | हे मोडितव्य ! | हे मोडितव्ये ! | हे मोडितव्यानि ! |