संस्कृत शब्दरूप - मोडित (Samskrit Shabdroop - मोडित)

मोडित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोडितम्

मोडिते

मोडितानि

द्वितीया

मोडितम्

मोडिते

मोडितानि

तृतीया

मोडितेन

मोडिताभ्याम्

मोडितैः

चतुर्थी

मोडिताय

मोडिताभ्याम्

मोडितेभ्यः

पञ्चमी

मोडितात् / मोडिताद्

मोडिताभ्याम्

मोडितेभ्यः

षष्ठी

मोडितस्य

मोडितयोः

मोडितानाम्

सप्तमी

मोडिते

मोडितयोः

मोडितेषु

सम्बोधनम्

हे मोडित !

हे मोडिते !

हे मोडितानि !