Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोडित (Samskrit Shabdroop - मोडित)

मोडित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोडितम्मोडितेमोडितानि
द्वितीया (to)मोडितम्मोडितेमोडितानि
तृतीया (by/with/through)मोडितेनमोडिताभ्याम्मोडितैः
चतुर्थी (to/for)मोडितायमोडिताभ्याम्मोडितेभ्यः
पञ्चमी (from)मोडितात् / मोडिताद्मोडिताभ्याम्मोडितेभ्यः
षष्ठी (of/'s)मोडितस्यमोडितयोःमोडितानाम्
सप्तमी (in/on/at/among)मोडितेमोडितयोःमोडितेषु
सम्बोधनम् (O!)हे मोडित !हे मोडिते !हे मोडितानि !