Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोडनीय (Samskrit Shabdroop - मोडनीय)

मोडनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोडनीयम्मोडनीयेमोडनीयानि
द्वितीया (to)मोडनीयम्मोडनीयेमोडनीयानि
तृतीया (by/with/through)मोडनीयेनमोडनीयाभ्याम्मोडनीयैः
चतुर्थी (to/for)मोडनीयायमोडनीयाभ्याम्मोडनीयेभ्यः
पञ्चमी (from)मोडनीयात् / मोडनीयाद्मोडनीयाभ्याम्मोडनीयेभ्यः
षष्ठी (of/'s)मोडनीयस्यमोडनीययोःमोडनीयानाम्
सप्तमी (in/on/at/among)मोडनीयेमोडनीययोःमोडनीयेषु
सम्बोधनम् (O!)हे मोडनीय !हे मोडनीये !हे मोडनीयानि !