संस्कृत शब्दरूप - मोडनीय (Samskrit Shabdroop - मोडनीय)

मोडनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोडनीयम्

मोडनीये

मोडनीयानि

द्वितीया

मोडनीयम्

मोडनीये

मोडनीयानि

तृतीया

मोडनीयेन

मोडनीयाभ्याम्

मोडनीयैः

चतुर्थी

मोडनीयाय

मोडनीयाभ्याम्

मोडनीयेभ्यः

पञ्चमी

मोडनीयात् / मोडनीयाद्

मोडनीयाभ्याम्

मोडनीयेभ्यः

षष्ठी

मोडनीयस्य

मोडनीययोः

मोडनीयानाम्

सप्तमी

मोडनीये

मोडनीययोः

मोडनीयेषु

सम्बोधनम्

हे मोडनीय !

हे मोडनीये !

हे मोडनीयानि !