संस्कृत शब्दरूप - मोदयितव्य (Samskrit Shabdroop - मोदयितव्य)

मोदयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोदयितव्यम्

मोदयितव्ये

मोदयितव्यानि

द्वितीया

मोदयितव्यम्

मोदयितव्ये

मोदयितव्यानि

तृतीया

मोदयितव्येन

मोदयितव्याभ्याम्

मोदयितव्यैः

चतुर्थी

मोदयितव्याय

मोदयितव्याभ्याम्

मोदयितव्येभ्यः

पञ्चमी

मोदयितव्यात् / मोदयितव्याद्

मोदयितव्याभ्याम्

मोदयितव्येभ्यः

षष्ठी

मोदयितव्यस्य

मोदयितव्ययोः

मोदयितव्यानाम्

सप्तमी

मोदयितव्ये

मोदयितव्ययोः

मोदयितव्येषु

सम्बोधनम्

हे मोदयितव्य !

हे मोदयितव्ये !

हे मोदयितव्यानि !