संस्कृत शब्दरूप - मोदयमान (Samskrit Shabdroop - मोदयमान)

मोदयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोदयमानम्

मोदयमाने

मोदयमानानि

द्वितीया

मोदयमानम्

मोदयमाने

मोदयमानानि

तृतीया

मोदयमानेन

मोदयमानाभ्याम्

मोदयमानैः

चतुर्थी

मोदयमानाय

मोदयमानाभ्याम्

मोदयमानेभ्यः

पञ्चमी

मोदयमानात् / मोदयमानाद्

मोदयमानाभ्याम्

मोदयमानेभ्यः

षष्ठी

मोदयमानस्य

मोदयमानयोः

मोदयमानानाम्

सप्तमी

मोदयमाने

मोदयमानयोः

मोदयमानेषु

सम्बोधनम्

हे मोदयमान !

हे मोदयमाने !

हे मोदयमानानि !