Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोदयमान (Samskrit Shabdroop - मोदयमान)

मोदयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोदयमानम्मोदयमानेमोदयमानानि
द्वितीया (to)मोदयमानम्मोदयमानेमोदयमानानि
तृतीया (by/with/through)मोदयमानेनमोदयमानाभ्याम्मोदयमानैः
चतुर्थी (to/for)मोदयमानायमोदयमानाभ्याम्मोदयमानेभ्यः
पञ्चमी (from)मोदयमानात् / मोदयमानाद्मोदयमानाभ्याम्मोदयमानेभ्यः
षष्ठी (of/'s)मोदयमानस्यमोदयमानयोःमोदयमानानाम्
सप्तमी (in/on/at/among)मोदयमानेमोदयमानयोःमोदयमानेषु
सम्बोधनम् (O!)हे मोदयमान !हे मोदयमाने !हे मोदयमानानि !