अद्य​ रविवासरः।
🕟 ०४:३०:३०
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोदमान (Samskrit Shabdroop - मोदमान)

मोदमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोदमानम्मोदमानेमोदमानानि
द्वितीया (to)मोदमानम्मोदमानेमोदमानानि
तृतीया (by/with/through)मोदमानेनमोदमानाभ्याम्मोदमानैः
चतुर्थी (to/for)मोदमानायमोदमानाभ्याम्मोदमानेभ्यः
पञ्चमी (from)मोदमानात् / मोदमानाद्मोदमानाभ्याम्मोदमानेभ्यः
षष्ठी (of/'s)मोदमानस्यमोदमानयोःमोदमानानाम्
सप्तमी (in/on/at/among)मोदमानेमोदमानयोःमोदमानेषु
सम्बोधनम् (O!)हे मोदमान !हे मोदमाने !हे मोदमानानि !