पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मोदमान (Samskrit Shabdroop - मोदमान)

मोदमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोदमानम्मोदमानेमोदमानानि
द्वितीयामोदमानम्मोदमानेमोदमानानि
तृतीयामोदमानेनमोदमानाभ्याम्मोदमानैः
चतुर्थीमोदमानायमोदमानाभ्याम्मोदमानेभ्यः
पञ्चमीमोदमानात् / मोदमानाद्मोदमानाभ्याम्मोदमानेभ्यः
षष्ठीमोदमानस्यमोदमानयोःमोदमानानाम्
सप्तमीमोदमानेमोदमानयोःमोदमानेषु
सम्बोधनम्हे मोदमान !हे मोदमाने !हे मोदमानानि !