संस्कृत शब्दरूप - मोदमान (Samskrit Shabdroop - मोदमान)

मोदमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोदमानम्

मोदमाने

मोदमानानि

द्वितीया

मोदमानम्

मोदमाने

मोदमानानि

तृतीया

मोदमानेन

मोदमानाभ्याम्

मोदमानैः

चतुर्थी

मोदमानाय

मोदमानाभ्याम्

मोदमानेभ्यः

पञ्चमी

मोदमानात् / मोदमानाद्

मोदमानाभ्याम्

मोदमानेभ्यः

षष्ठी

मोदमानस्य

मोदमानयोः

मोदमानानाम्

सप्तमी

मोदमाने

मोदमानयोः

मोदमानेषु

सम्बोधनम्

हे मोदमान !

हे मोदमाने !

हे मोदमानानि !