Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोडन (Samskrit Shabdroop - मोडन)

मोडन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोडनम्मोडनेमोडनानि
द्वितीया (to)मोडनम्मोडनेमोडनानि
तृतीया (by/with/through)मोडनेनमोडनाभ्याम्मोडनैः
चतुर्थी (to/for)मोडनायमोडनाभ्याम्मोडनेभ्यः
पञ्चमी (from)मोडनात् / मोडनाद्मोडनाभ्याम्मोडनेभ्यः
षष्ठी (of/'s)मोडनस्यमोडनयोःमोडनानाम्
सप्तमी (in/on/at/among)मोडनेमोडनयोःमोडनेषु
सम्बोधनम् (O!)हे मोडन !हे मोडने !हे मोडनानि !