पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मोचित (Samskrit Shabdroop - मोचित)

मोचित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोचितम्मोचितेमोचितानि
द्वितीयामोचितम्मोचितेमोचितानि
तृतीयामोचितेनमोचिताभ्याम्मोचितैः
चतुर्थीमोचितायमोचिताभ्याम्मोचितेभ्यः
पञ्चमीमोचितात् / मोचिताद्मोचिताभ्याम्मोचितेभ्यः
षष्ठीमोचितस्यमोचितयोःमोचितानाम्
सप्तमीमोचितेमोचितयोःमोचितेषु
सम्बोधनम्हे मोचित !हे मोचिते !हे मोचितानि !