संस्कृत शब्दरूप - मोचित (Samskrit Shabdroop - मोचित)

मोचित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोचितम्

मोचिते

मोचितानि

द्वितीया

मोचितम्

मोचिते

मोचितानि

तृतीया

मोचितेन

मोचिताभ्याम्

मोचितैः

चतुर्थी

मोचिताय

मोचिताभ्याम्

मोचितेभ्यः

पञ्चमी

मोचितात् / मोचिताद्

मोचिताभ्याम्

मोचितेभ्यः

षष्ठी

मोचितस्य

मोचितयोः

मोचितानाम्

सप्तमी

मोचिते

मोचितयोः

मोचितेषु

सम्बोधनम्

हे मोचित !

हे मोचिते !

हे मोचितानि !