Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोचित (Samskrit Shabdroop - मोचित)

मोचित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोचितम्मोचितेमोचितानि
द्वितीया (to)मोचितम्मोचितेमोचितानि
तृतीया (by/with/through)मोचितेनमोचिताभ्याम्मोचितैः
चतुर्थी (to/for)मोचितायमोचिताभ्याम्मोचितेभ्यः
पञ्चमी (from)मोचितात् / मोचिताद्मोचिताभ्याम्मोचितेभ्यः
षष्ठी (of/'s)मोचितस्यमोचितयोःमोचितानाम्
सप्तमी (in/on/at/among)मोचितेमोचितयोःमोचितेषु
सम्बोधनम् (O!)हे मोचित !हे मोचिते !हे मोचितानि !