संस्कृत शब्दरूप - मोचयितव्य (Samskrit Shabdroop - मोचयितव्य)
मोचयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मोचयितव्यम् | मोचयितव्ये | मोचयितव्यानि |
द्वितीया (to) | मोचयितव्यम् | मोचयितव्ये | मोचयितव्यानि |
तृतीया (by/with/through) | मोचयितव्येन | मोचयितव्याभ्याम् | मोचयितव्यैः |
चतुर्थी (to/for) | मोचयितव्याय | मोचयितव्याभ्याम् | मोचयितव्येभ्यः |
पञ्चमी (from) | मोचयितव्यात् / मोचयितव्याद् | मोचयितव्याभ्याम् | मोचयितव्येभ्यः |
षष्ठी (of/'s) | मोचयितव्यस्य | मोचयितव्ययोः | मोचयितव्यानाम् |
सप्तमी (in/on/at/among) | मोचयितव्ये | मोचयितव्ययोः | मोचयितव्येषु |
सम्बोधनम् (O!) | हे मोचयितव्य ! | हे मोचयितव्ये ! | हे मोचयितव्यानि ! |