संस्कृत शब्दरूप - मोचयितव्य (Samskrit Shabdroop - मोचयितव्य)

मोचयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोचयितव्यम्

मोचयितव्ये

मोचयितव्यानि

द्वितीया

मोचयितव्यम्

मोचयितव्ये

मोचयितव्यानि

तृतीया

मोचयितव्येन

मोचयितव्याभ्याम्

मोचयितव्यैः

चतुर्थी

मोचयितव्याय

मोचयितव्याभ्याम्

मोचयितव्येभ्यः

पञ्चमी

मोचयितव्यात् / मोचयितव्याद्

मोचयितव्याभ्याम्

मोचयितव्येभ्यः

षष्ठी

मोचयितव्यस्य

मोचयितव्ययोः

मोचयितव्यानाम्

सप्तमी

मोचयितव्ये

मोचयितव्ययोः

मोचयितव्येषु

सम्बोधनम्

हे मोचयितव्य !

हे मोचयितव्ये !

हे मोचयितव्यानि !