पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मोचयितव्य (Samskrit Shabdroop - मोचयितव्य)

मोचयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोचयितव्यम्मोचयितव्येमोचयितव्यानि
द्वितीयामोचयितव्यम्मोचयितव्येमोचयितव्यानि
तृतीयामोचयितव्येनमोचयितव्याभ्याम्मोचयितव्यैः
चतुर्थीमोचयितव्यायमोचयितव्याभ्याम्मोचयितव्येभ्यः
पञ्चमीमोचयितव्यात् / मोचयितव्याद्मोचयितव्याभ्याम्मोचयितव्येभ्यः
षष्ठीमोचयितव्यस्यमोचयितव्ययोःमोचयितव्यानाम्
सप्तमीमोचयितव्येमोचयितव्ययोःमोचयितव्येषु
सम्बोधनम्हे मोचयितव्य !हे मोचयितव्ये !हे मोचयितव्यानि !