Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोचनीय (Samskrit Shabdroop - मोचनीय)

मोचनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोचनीयम्मोचनीयेमोचनीयानि
द्वितीया (to)मोचनीयम्मोचनीयेमोचनीयानि
तृतीया (by/with/through)मोचनीयेनमोचनीयाभ्याम्मोचनीयैः
चतुर्थी (to/for)मोचनीयायमोचनीयाभ्याम्मोचनीयेभ्यः
पञ्चमी (from)मोचनीयात् / मोचनीयाद्मोचनीयाभ्याम्मोचनीयेभ्यः
षष्ठी (of/'s)मोचनीयस्यमोचनीययोःमोचनीयानाम्
सप्तमी (in/on/at/among)मोचनीयेमोचनीययोःमोचनीयेषु
सम्बोधनम् (O!)हे मोचनीय !हे मोचनीये !हे मोचनीयानि !