संस्कृत शब्दरूप - मोचनीय (Samskrit Shabdroop - मोचनीय)

मोचनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोचनीयम्

मोचनीये

मोचनीयानि

द्वितीया

मोचनीयम्

मोचनीये

मोचनीयानि

तृतीया

मोचनीयेन

मोचनीयाभ्याम्

मोचनीयैः

चतुर्थी

मोचनीयाय

मोचनीयाभ्याम्

मोचनीयेभ्यः

पञ्चमी

मोचनीयात् / मोचनीयाद्

मोचनीयाभ्याम्

मोचनीयेभ्यः

षष्ठी

मोचनीयस्य

मोचनीययोः

मोचनीयानाम्

सप्तमी

मोचनीये

मोचनीययोः

मोचनीयेषु

सम्बोधनम्

हे मोचनीय !

हे मोचनीये !

हे मोचनीयानि !