संस्कृत शब्दरूप - मोचन (Samskrit Shabdroop - मोचन)

मोचन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोचनम्

मोचने

मोचनानि

द्वितीया

मोचनम्

मोचने

मोचनानि

तृतीया

मोचनेन

मोचनाभ्याम्

मोचनैः

चतुर्थी

मोचनाय

मोचनाभ्याम्

मोचनेभ्यः

पञ्चमी

मोचनात् / मोचनाद्

मोचनाभ्याम्

मोचनेभ्यः

षष्ठी

मोचनस्य

मोचनयोः

मोचनानाम्

सप्तमी

मोचने

मोचनयोः

मोचनेषु

सम्बोधनम्

हे मोचन !

हे मोचने !

हे मोचनानि !