Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोचन (Samskrit Shabdroop - मोचन)

मोचन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोचनम्मोचनेमोचनानि
द्वितीया (to)मोचनम्मोचनेमोचनानि
तृतीया (by/with/through)मोचनेनमोचनाभ्याम्मोचनैः
चतुर्थी (to/for)मोचनायमोचनाभ्याम्मोचनेभ्यः
पञ्चमी (from)मोचनात् / मोचनाद्मोचनाभ्याम्मोचनेभ्यः
षष्ठी (of/'s)मोचनस्यमोचनयोःमोचनानाम्
सप्तमी (in/on/at/among)मोचनेमोचनयोःमोचनेषु
सम्बोधनम् (O!)हे मोचन !हे मोचने !हे मोचनानि !