संस्कृत शब्दरूप - मोचक (Samskrit Shabdroop - मोचक)

मोचक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मोचकम्

मोचके

मोचकानि

द्वितीया

मोचकम्

मोचके

मोचकानि

तृतीया

मोचकेन

मोचकाभ्याम्

मोचकैः

चतुर्थी

मोचकाय

मोचकाभ्याम्

मोचकेभ्यः

पञ्चमी

मोचकात् / मोचकाद्

मोचकाभ्याम्

मोचकेभ्यः

षष्ठी

मोचकस्य

मोचकयोः

मोचकानाम्

सप्तमी

मोचके

मोचकयोः

मोचकेषु

सम्बोधनम्

हे मोचक !

हे मोचके !

हे मोचकानि !