Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मोचक (Samskrit Shabdroop - मोचक)

मोचक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामोचकम्मोचकेमोचकानि
द्वितीया (to)मोचकम्मोचकेमोचकानि
तृतीया (by/with/through)मोचकेनमोचकाभ्याम्मोचकैः
चतुर्थी (to/for)मोचकायमोचकाभ्याम्मोचकेभ्यः
पञ्चमी (from)मोचकात् / मोचकाद्मोचकाभ्याम्मोचकेभ्यः
षष्ठी (of/'s)मोचकस्यमोचकयोःमोचकानाम्
सप्तमी (in/on/at/among)मोचकेमोचकयोःमोचकेषु
सम्बोधनम् (O!)हे मोचक !हे मोचके !हे मोचकानि !