संस्कृत शब्दरूप - म्नाय (Samskrit Shabdroop - म्नाय)

म्नाय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्नायम्

म्नाये

म्नायानि

द्वितीया

म्नायम्

म्नाये

म्नायानि

तृतीया

म्नायेन

म्नायाभ्याम्

म्नायैः

चतुर्थी

म्नायाय

म्नायाभ्याम्

म्नायेभ्यः

पञ्चमी

म्नायात् / म्नायाद्

म्नायाभ्याम्

म्नायेभ्यः

षष्ठी

म्नायस्य

म्नाययोः

म्नायानाम्

सप्तमी

म्नाये

म्नाययोः

म्नायेषु

सम्बोधनम्

हे म्नाय !

हे म्नाये !

हे म्नायानि !