संस्कृत शब्दरूप - म्नायक (Samskrit Shabdroop - म्नायक)

म्नायक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्नायकम्

म्नायके

म्नायकानि

द्वितीया

म्नायकम्

म्नायके

म्नायकानि

तृतीया

म्नायकेन

म्नायकाभ्याम्

म्नायकैः

चतुर्थी

म्नायकाय

म्नायकाभ्याम्

म्नायकेभ्यः

पञ्चमी

म्नायकात् / म्नायकाद्

म्नायकाभ्याम्

म्नायकेभ्यः

षष्ठी

म्नायकस्य

म्नायकयोः

म्नायकानाम्

सप्तमी

म्नायके

म्नायकयोः

म्नायकेषु

सम्बोधनम्

हे म्नायक !

हे म्नायके !

हे म्नायकानि !