Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - म्नानीय (Samskrit Shabdroop - म्नानीय)

म्नानीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाम्नानीयम्म्नानीयेम्नानीयानि
द्वितीया (to)म्नानीयम्म्नानीयेम्नानीयानि
तृतीया (by/with/through)म्नानीयेनम्नानीयाभ्याम्म्नानीयैः
चतुर्थी (to/for)म्नानीयायम्नानीयाभ्याम्म्नानीयेभ्यः
पञ्चमी (from)म्नानीयात् / म्नानीयाद्म्नानीयाभ्याम्म्नानीयेभ्यः
षष्ठी (of/'s)म्नानीयस्यम्नानीययोःम्नानीयानाम्
सप्तमी (in/on/at/among)म्नानीयेम्नानीययोःम्नानीयेषु
सम्बोधनम् (O!)हे म्नानीय !हे म्नानीये !हे म्नानीयानि !