संस्कृत शब्दरूप - म्नात (Samskrit Shabdroop - म्नात)

म्नात

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्नातम्

म्नाते

म्नातानि

द्वितीया

म्नातम्

म्नाते

म्नातानि

तृतीया

म्नातेन

म्नाताभ्याम्

म्नातैः

चतुर्थी

म्नाताय

म्नाताभ्याम्

म्नातेभ्यः

पञ्चमी

म्नातात् / म्नाताद्

म्नाताभ्याम्

म्नातेभ्यः

षष्ठी

म्नातस्य

म्नातयोः

म्नातानाम्

सप्तमी

म्नाते

म्नातयोः

म्नातेषु

सम्बोधनम्

हे म्नात !

हे म्नाते !

हे म्नातानि !