संस्कृत शब्दरूप - मौहूर्त (Samskrit Shabdroop - मौहूर्त)

मौहूर्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौहूर्तम्

मौहूर्ते

मौहूर्तानि

द्वितीया

मौहूर्तम्

मौहूर्ते

मौहूर्तानि

तृतीया

मौहूर्तेन

मौहूर्ताभ्याम्

मौहूर्तैः

चतुर्थी

मौहूर्ताय

मौहूर्ताभ्याम्

मौहूर्तेभ्यः

पञ्चमी

मौहूर्तात् / मौहूर्ताद्

मौहूर्ताभ्याम्

मौहूर्तेभ्यः

षष्ठी

मौहूर्तस्य

मौहूर्तयोः

मौहूर्तानाम्

सप्तमी

मौहूर्ते

मौहूर्तयोः

मौहूर्तेषु

सम्बोधनम्

हे मौहूर्त !

हे मौहूर्ते !

हे मौहूर्तानि !