पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मौहूर्त (Samskrit Shabdroop - मौहूर्त)

मौहूर्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामौहूर्तम्मौहूर्तेमौहूर्तानि
द्वितीयामौहूर्तम्मौहूर्तेमौहूर्तानि
तृतीयामौहूर्तेनमौहूर्ताभ्याम्मौहूर्तैः
चतुर्थीमौहूर्तायमौहूर्ताभ्याम्मौहूर्तेभ्यः
पञ्चमीमौहूर्तात् / मौहूर्ताद्मौहूर्ताभ्याम्मौहूर्तेभ्यः
षष्ठीमौहूर्तस्यमौहूर्तयोःमौहूर्तानाम्
सप्तमीमौहूर्तेमौहूर्तयोःमौहूर्तेषु
सम्बोधनम्हे मौहूर्त !हे मौहूर्ते !हे मौहूर्तानि !