Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मौहूर्त (Samskrit Shabdroop - मौहूर्त)

मौहूर्त

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामौहूर्तम्मौहूर्तेमौहूर्तानि
द्वितीया (to)मौहूर्तम्मौहूर्तेमौहूर्तानि
तृतीया (by/with/through)मौहूर्तेनमौहूर्ताभ्याम्मौहूर्तैः
चतुर्थी (to/for)मौहूर्तायमौहूर्ताभ्याम्मौहूर्तेभ्यः
पञ्चमी (from)मौहूर्तात् / मौहूर्ताद्मौहूर्ताभ्याम्मौहूर्तेभ्यः
षष्ठी (of/'s)मौहूर्तस्यमौहूर्तयोःमौहूर्तानाम्
सप्तमी (in/on/at/among)मौहूर्तेमौहूर्तयोःमौहूर्तेषु
सम्बोधनम् (O!)हे मौहूर्त !हे मौहूर्ते !हे मौहूर्तानि !