संस्कृत शब्दरूप - म्नातव्य (Samskrit Shabdroop - म्नातव्य)

म्नातव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

म्नातव्यम्

म्नातव्ये

म्नातव्यानि

द्वितीया

म्नातव्यम्

म्नातव्ये

म्नातव्यानि

तृतीया

म्नातव्येन

म्नातव्याभ्याम्

म्नातव्यैः

चतुर्थी

म्नातव्याय

म्नातव्याभ्याम्

म्नातव्येभ्यः

पञ्चमी

म्नातव्यात् / म्नातव्याद्

म्नातव्याभ्याम्

म्नातव्येभ्यः

षष्ठी

म्नातव्यस्य

म्नातव्ययोः

म्नातव्यानाम्

सप्तमी

म्नातव्ये

म्नातव्ययोः

म्नातव्येषु

सम्बोधनम्

हे म्नातव्य !

हे म्नातव्ये !

हे म्नातव्यानि !